ऊढा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढा, स्त्री, (वह + क्त + टाप् ।) भार्य्या । इति हेमचन्द्रः ॥ (विवाहिता कन्या । यथा, -- “ऊढानूढासमवायेऽनूढैव प्रथमं धनहारिणी” । इति स्मृतिः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढा f. a married woman , wife(See. अन्-ऊधा.)

ऊढा f. a married woman , wife L.

"https://sa.wiktionary.org/w/index.php?title=ऊढा&oldid=246312" इत्यस्माद् प्रतिप्राप्तम्