डीनावडीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीनावडीनम्, क्ली, (डीनेन सह अवडीनम् ।) पक्षिगतिविशेषः । तत्तु एकस्यां गतौ गत्यन्तर- मिश्रणम् । अधःकुत्सितगमनञ्च । इति महा- भारते कर्णपर्व्वटीका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीनावडीन¦ n. (-नं)
1. Flying up and down.
2. Flying ill. E. डीन, and अवडीन alighting.

"https://sa.wiktionary.org/w/index.php?title=डीनावडीन&oldid=392889" इत्यस्माद् प्रतिप्राप्तम्