विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ, झकारः । स व्यञ्जननवमवर्णः चवर्गचतुर्थ- वर्णश्च । अस्योच्चारणस्थानं तालु । इति व्याक- रणम् ॥ (यदुक्तं शिक्षायाम् । १७ । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”) अस्योत्पत्तिर्यथा, -- “विसर्गस्तालुगः सोष्मा श चवर्गञ्च यन्तथा ॥” इति प्रपञ्चसारः ॥ (वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारोयथा, “त्रिकोणकुण्डलीरूपा वामदक्षिणयोगतः । क्रमशस्तासु तिष्ठन्ति चन्द्रसूर्य्याग्नयः प्रिये ! ॥ तत्र क्रोडगता मात्रा शक्तिब्रह्मस्वरूपिणी । ऊर्द्ध्वमात्रा तथेन्द्राणी मध्ये नारायणी स्मृता ॥” अस्य ध्यानं यथा, वर्णोद्धारतन्त्रे । “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! । सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम् ॥ रक्तचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् । चतुर्द्दशभुजां देवीं रत्नहारोज्ज्वलां पराम् ॥ ध्यात्वा ब्रह्मस्वरूपां तां तन्मन्त्रं दशधा जपेत् ॥” अस्य स्वरूपं यथा, -- “झकारं परमेशानि ! कुण्डली मोक्षरूपिणी । रक्तविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं तथा ॥” इति कामधेनुतन्त्रम् ॥ तस्य ३५ पञ्चत्रिंशत् नामानि यथा, -- “झो झङ्कारी गुहो झञ्झावायुः सत्यः षडुन्नतः । अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः ॥ विराजेन्द्रो धनुर्हस्तः कर्क्कशो नादजः कुजः । दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः ॥ दुर्म्मुखो नष्ट आत्मवान् विकटा कुचमण्डलः ॥ कलहंसप्रिया वामा अङ्गुलीमध्यपर्व्वकः । दक्षहासाट्टहासश्च पाथात्मा व्यञ्जनः स्वरः ॥” इति नानातन्त्रशास्त्रम् ॥

झः, पुं, (झटति सङ्घीभवतीति । झट सङ्घाते + बाहुलकात् डः ।) झञ्झावातः । अम्बुवर्षणम् । इति शब्दरत्नावली ॥ झण्टीशः । सुरगुरुः । दैत्यराजः । ध्वनिः । तारवायुः । इति मेदिनी । झे, १ ॥ नष्टे, त्रि । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ झट--संहतौ ड।

१ झञ्झावाते

२ नष्टे

३ जलवर्षणेशब्दर॰

४ झिण्टीशे

५ देवगुरौ

६ दैत्यराजे

७ ध्वनिभेदे

८ उच्चवाते च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ¦ The ninth consonant of the Deva Nagara alphabet; the aspirate of the preceding letter, and corresponding in power to Jh.

झ¦ mfn. (झः झा झं)
1. Asleep, sleeping.
2. Lost, destroyed. m. (झः)
1. A name of VRIHASPATI, preceptor of the gods.
2. A name of the chief of the Daityas or demons.
3. Sound or a sort of sound like the splashing of water, or the classing of cymbals, jangling, clanging, &c.
4. High wind.
5. A stray, a thing lost or mislaid.
6. Playing a tune, beating time. f. (झा) The descent of a cascade, a water fall. E. झट to collect, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ [jh], a.

Asleep, sleeping.

Lost, destroyed.

झः Beating time.

Jingling, clanking or any similar sound.

Wind accompanied by rain.

N. of Bṛihaspati.

A thing lost or mislaid.

A hurricane.

Number nine. -झा The descent of a cascade, waterfall; cf. झो हस्तो, झा योनिः and झं मैथुनमिति स्मृतम् Enm.; cf. also झः पुमान् श्रमणे नष्टे प्रतापे हंसचोरयोः Nm.

झम् [jham], 1 P. (झमति) To eat, consume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ the 9th consonant (aspirate of the preceding). =

झ mfn. asleep L.

झ m. playing a tune , beating time L.

झ m. a sound like the splashing of water or clashing of symbols , jingling , clanking L.

झ m. wind accompanied by rain L.

झ m. anything lost or mislaid L.

झ m. बृहस्पतिL.

झ m. N. of a chief of the दैत्यs L.

झ m. = झण्टी-शL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JHA : This syllable means ‘famous’. (Agni Purāṇa, Chapter 348).


_______________________________
*7th word in left half of page 356 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=झ&oldid=507761" इत्यस्माद् प्रतिप्राप्तम्