ऐहलौकिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहलौकिक¦ त्रि॰ इहलोके भवः ठञ् द्विपदवृद्धिः। इह-लोकजाते
“ऐहलौकिकमेवेह उताहो पारलौकिकम्” भा॰ व॰

३८

१ अ॰।
“ऐहलौकिकमीहन्ते मांसशोणित-वर्द्धनम्” भा॰ व॰

११

८ अ॰। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहलौकिक¦ mfn. (-कः-की-कं) Of this world, terrestrial, sublunary. E. इह here, लोक world, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहलौकिक [aihalaukika], a. (-की f.) [इहलोक-ठञ् P.IV.3.6 Vārt.] Happening in or belonging to this world, temporal, sublunary (opp. पारलौकिक); ऐहलौकिकपारक्यं कर्म पुम्भि- निषेव्यते Rām.6.64.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहलौकिक mf( ई)n. (fr. इह-लोक) , of this world , happening in this world , terrestrial etc. g. अनुशतिका-दिPa1n2. 7-3 , 20 MBh.

"https://sa.wiktionary.org/w/index.php?title=ऐहलौकिक&oldid=494127" इत्यस्माद् प्रतिप्राप्तम्