ऐतिहासिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक¦ त्रि॰ इतिहासादागतः इतिहास वेत्त्यधीते वा[Page1547-a+ 38] ठक्।

१ इतिहासग्रन्थलब्धे

२ तद्वेत्तरि

३ तदध्येतरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक¦ mfn. (-कः-की-कं) Historical. m. (-कः) A historian. E. इतिहास a story, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक [aitihāsika], a. (-की f.) [इतिहास-ठक्]

Traditional.

Historical

कः An historian.

One who knows or studies ancient legends.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक mf( ई)n. (fr. इति-हा-स) , derived from ancient legends , legendary , historical , traditional Sa1y. Prab.

ऐतिहासिक m. one who relates or knows ancient legends

ऐतिहासिक m. an historian.

"https://sa.wiktionary.org/w/index.php?title=ऐतिहासिक&oldid=494090" इत्यस्माद् प्रतिप्राप्तम्