दक्षतनया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षतनया¦ स्त्री

६ त॰। दक्षप्रजापतेर्दुहितरि

१ अश्विन्यादौ

२ दुर्गायाम्।

३ वेदिरूपायां भूमौ च।
“अदितिर्ह्यजनिष्टदक्ष! या दुहिता तव” ऋ॰

१० ।

७२ ।

५ । दक्षस्य भूमि-जत्वेऽपि तज्जनकत्वासम्भवमाशङ्क्य निरु॰

११ ।

१३ । समाहितं यथा
“अदितेर्दक्षो अजायत”
“दक्षाद्वदितिंपरीति” च तत्कथमुपपद्येत? समानजन्मानौ स्यातामि-त्यपि वा देवघर्मणेतरेतरजन्मानौ वेतरेतरप्रकृती”। पृषो॰ दक्षतनाप्यत्र
“दक्षस्य पितरं तनां ऋ॰

३ ।

२७ ।


“दक्षस्य दक्षप्रजापतेस्तना तनया” भा॰।

"https://sa.wiktionary.org/w/index.php?title=दक्षतनया&oldid=414652" इत्यस्माद् प्रतिप्राप्तम्