ऋक्षोद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षोद¦ पु॰ ऋक्षं नक्षत्रमिव खच्छम् उदकं यत्र उदादेशः। पर्वतभेदे।
“ऋक्षोदः पर्वतोऽभिजनो येषाम् अण्। आ-र्क्षोदा द्विजाः” सि॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षोद/ ऋक्षो m. N. of a mountain Ka1s3. on Pa1n2. 4-3 , 91.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षोद&oldid=247832" इत्यस्माद् प्रतिप्राप्तम्