गृहम्

विकिशब्दकोशः तः
गृहम्

संस्कृतम्[सम्पाद्यताम्]

  • गृहम्, उदवसितम्, पत्तनम्, ऒकम्, वेश्म, मन्दिरम्, निकेतनम्, निवासम्, निलयम्, आलयम्, वसतिः।

नाम[सम्पाद्यताम्]

  • गृहं नाम वसतिः।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहम्, क्ली, (गृह्णाति धान्यादिकं जीवनार्थं यस्मि- न्निति । ग्रह + “गेहे कः ।” ३ । १ । १४४ । इति कः ।) इष्टकादिरचितवासस्थानम् । घर इति भाषा ॥ (यथा, मनुः । २ । ३४ । “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् ॥” अर्द्ध्वर्च्चादित्वादेवायं शब्दो विभाषया पुंसि च वर्त्तते । तत्र बहुवचनान्त एव । यथा, -- “गृहाः पुंसि च भूम्न्येव ।” इत्यमरः ॥ अत- एव मनौ । ४ । २५० । “शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि ॥”) तत्पर्य्यायः । गेहम् २ उदवसितम् ३ वेश्म ४ सद्म ५ निकेतनम् ६ निशान्तम् ७ वस्त्यम् ८ सदनम् ९ भवनम् १० अगारम् ११ मन्दिरम् १२ गृहाः १३ निकाय्यः १४ निलयः १५ आलयः १६ वासः १७ कुटः १८ शाला १९ सभा २० । इत्य- मरः । २ । २ । ४-५ ॥ पस्त्यम् २१ सादनम् २२ आगारम् २३ कुटिः २४ कुटी २५ गेहः २६ निकेतः २७ साला २८ मन्दिरा २९ ओकः ३० । इति भरतः ॥ निवासः ३१ संवासः ३२ आवासः ३३ अधिवासः ३४ निवसतिः ३५ वसतिः ३६ केतनम् ३७ । इति शब्दरत्नावली ॥ गयः ३८ कृदरः ३९ गर्त्तः ४० हर्म्म्यम् ४१ अस्तम् ४२ दुरोणे ४३ नीलम् ४४ दुर्य्याः ४५ सुतार्थदा तथाप्युदक् सुरेशदिक्प्लवा मही ॥” अन्यद्विवरणन्तु तत्रैव विस्तरशो द्रष्टव्यम् ॥ * ॥ गृहकर्म्मणि वर्ज्यकाष्ठान्याह यथा, ज्योतिषतत्त्वे । “क्षीरिवृक्षोद्भवं दारु गृहेषु न निवेशयेत् । कृताधिवासं विहगैरनिलानलपीडितम् ॥ गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम् । चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम् ॥ देवाद्यधिष्ठितं दारुनीपनिम्बविभीतकान् । कण्टकिनोऽसारतरून् वर्जयेद् गृहकर्म्मणि ॥ वटाश्वत्थौ च निर्गुण्डीं कोविदारांस्तथैव च । प्लक्षकं शाल्मलीञ्चैव पलाशञ्च विवर्जयेत् ॥” * ॥ गृह्यते निर्द्दिश्यतेऽनेन इति ।) नाम । (गृह्यते स्वीक्रियते धर्म्माचरणायासौ इति ।) कलत्रम् । इति शब्दरत्नावली ॥ तथा च स्मृतिः । “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । तया हि सहितः सर्व्वान् पुरुषार्थान् समश्नुते ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहम् [gṛham], [गृह्यते धर्माचरणाय, ग्रह् गेहार्थे क Tv.]

A house, dwelling, habitation, mansion; न गृहं गृहमित्याहुर्गृहिणी गृह- मुच्यते Pt.4.81,5.15; पश्य वानरमूर्खेण सुगृही निर्गृहीकृतः Pt. 1.39.

A wife; (the first quotation in

is sometimes erroneously cited as an illustration).

The life of a householder; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय R.7. 71,5.1; Mv.4.28.

A sign of the zodiac.

A name or appellation.

A square (in chess or any other game). -हाः (m. pl.)

A house, dwelling; इमे नो गृहाः Mu.1; स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः N.2.74; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77.

A wife; अथावलोकको$गच्छद्गृहानेकः परावसुः Mb.3.138.4.

The inhabitants of a house, family; the life of a householder; गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते Mb.12.16.29.-हः Ved. An assistant, or servant; गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः Rv.1.119.13. In comp. oft. rendered by 'domestic', 'household' or 'tame'; e. g. ˚कपोतः 'a tame pigeon'; ˚कार्याणि-कर्माणि 'household duties'; ˚ शकु- न्तिका 'tame bird'; छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिका- मिव U.1.45 &c. -Comp. -अक्षः a loophole, eyelet-hole, a round or ablong window.

अधिपः, ईशः, ईश्वरः a house-holder.

a regent of a sign of the zodiac. संशयस्थः see अनुपात. -अयनिकः a house-holder. -अर्थः domestic affairs, any household matter; गृहार्थो$ग्निपरि- ष्क्रिया Ms.2.67. -अभिपालिन् m. a watchman. -अम्लम् a kind of sour-gruel. -अवग्रहणी the threshold. -अश्मन् m. a flat ablong stone upon which condiments are ground (Mar. पाटा). -आगत a. one who has come to a house. (-तः) a guest. -आचारः household or domestic business; U.2. -आरम्भः building a house; गृहारम्भातिदुःखाय Bhāg.11.9.15. -आरामः, -वाटी, -वाटिका a garden attached to a house. -आशया, -आश्रया the betel-tree. -आश्रमः the order of a householder, the second stage in the religious life of a Bāhmaṇa; see आश्रम; Ms.6.1. -आश्रमिन् m. a householder; Bhāg.1.8.7. -ईश्वरी a housewife; दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः Bhāg.1.6.54.-उत्पातः any domestic nuisance. -उपकरणम् a domestic utensil, anything required for household use; एकदा निर्गता क्रेतुं गृहोपकरणानि सा Ks.2.15. -कच्छपः = गृहाश्मन् q. v.-कन्या, -कुमारी the plant Aloe Perfoliata (Mar. कोरफड).-कपोतः, -तकः a tame or domestic pigeon; Śi.4.52.

करणम् household affairs.

house-building. -कर्तृm.

'a house-builder,' a kind of sparrow.

a carpenter; गृहकर्ता भवानेव देवानां हृदयेप्सितम् Rām.7.5.19.-कर्मन् n.

household affairs.

a domestic rite. ˚करः, ˚कारः, ˚दासः a menial, domestic servant; शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः Bh.1.1. -कलहः domestic feuds, intestine broils. -कारकः a housebuilder, mason; करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः Y.3.146.-कारिन् m.

a housebuilder.

a kind of wasp.-कुक्कुटः a domestic cock. -कार्यम्, -कृत्यम् household affairs; सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया Ms.5.15.-गोधा, -गोधिका the small house-lizard. -चुल्ली a house with two rooms contiguous to each other, but one facing west, the other east; Bṛi. S.53.4. -चेतस् a. thinking only of one's house; Bhāg.9.11.17.

छिद्रम् a family-secret or scandal.

family dissensions; आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् H.1.123. -ज, -जात a. born in the house (a slave &c.); Bṛi.5.61.7; Ms. 8.415. -जनः family, members of a family, especially the wife; Mu.1. -जालिका deceit, disguise. -ज्ञानिन् (also गृहेज्ञानिन्) 'wise only in the inside of the house', inexperienced, stupid, foolish. -तटी a terrace in front of the house. -दारु n. a house-post; नरपतिबले पार्श्वायाते स्थितं गृहदारुवत् Mk.4.3. -दाहः setting a house on fire, incendiarism. -दासः a domestic slave. -दासी a female domestic slave; एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तर- नियुक्तासु निर्ममन्थ स्वयं दधि ॥ Bhāg.1.9.1. -दीप्तिः f. the splendour or ornament of a house, a virtuous woman; प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः Ms.9.26. -देवता the goddess of a house; (pl.) a class of household deities; Ks.4.74. -देहली the threshold of a house; यासां बलिः सपदि मद्गृहदेहलीनाम् Mk.1.9. -नमनम् wind. -नाशनः a wild pigeon. -नीडः a sparrow,

पतिः a householder; बामं गृहपतिं नय Rv.6.53.2; a man who has entered on the second stage of life, one who, after having completed his studies, is married and settled.

a sacrificer.

the virtue of a householder; i. e. hospitality.

Ved. an epithet of Agni.

the maintenance of the sacred and perpetual fire.

the head or judge of a village; Mk.2; Dk.8. -पत्नी Ved. 'the mistress of a house', the wife of the householder; गृहान् गच्छ गृहपत्नी यथासः Rv.1.85.26.

पालः the guardian of a house.

a housedog; आस्ते$वमत्योपन्यस्तं गृहपाल इवाहरन् Bhāg.3.3.15. -पिण्डी f. the basement of a building; Kāmikāgama 55.2-21. -पोतकः the site of a house, the ground on which it stands and which surrounds it. -पोषणम् maintenance of a household; तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे Ks.2.55. -प्रवेशः a solemn entrance into a house according to prescribed rites. -बभ्रुः a domestic ichneumon. -बलिः a domestic oblation, offering of the remnants of a meal to all creatures, such as animals, supernatural beings, and particularly household deities; Ms.3.265. ˚प्रियः a crane. ˚भुज् m.

a crow.

a sparrow; नीडारम्भैर्गृहबलि- भुजामाकुलग्रामचैत्याः Me.23. ˚देवता a deity to whom a domestic oblation is offered.

भङ्गः one who is driven from his house, an exile.

destroying a house.

breaking into a house.

failure, ruin or destruction of a house, firm &c.

भञ्जनम् breaking down or destroying a house.

causing the decay or ruin of a family. -भद्रकम् an audience-hall. -भर्तृ m. the master of a house; Bṛi. S. 53.58. -भूमिः f. the site of a house. -भेदिन् a.

prying into domestic affairs.

causing domestic quarrels.-भोजिन् m. an inmate of the same house, tenant; तस्मा- दप्यग्रहारान्ये जगृहुर्गृहभोजिनः Rāj. T.5.43. -मणिः a lamp.-माचिका a bat. -मार्जनी a female servant of the house; सख्योपेत्याग्रहीत्पाणिं यो$हं तद्गृहमार्जनी Bhāg.1.83.11. -मृगः a dog. -मेघः a multitude of houses; Rām.5. -मेध a.

one who performs the domestic rites or sacrifices; गृह- मेधास आ गत मरुतो माप भूतन Rv.7.59.1.

connected with the duties of a householder.

(धः) a householder.

a domestic sacrifice; Bhāg.2.6.19. -मेधिन् m. a householder, a married Brāhmaṇa who has a household; (गृहैर्दारैर्मेधन्ते संगच्छन्ते Malli.); प्रजायै गृहमेधिनाम् R.1. 7; see गृहपति above.

(नी) the wife of a householder, a house-wife; न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् Bhāg.4. 26.13.

the intellect based on the Sattva quality.-यज्ञः see गृहमेधः; Mb.1.18.5. -यन्त्रम् a stick or other instrument to which, on solemn occasions, flags are fastened; गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता Ku.6.41.-रन्ध्रम् family-dissensions. -वाटिका, -वाटी a garden attached to a house. -वित्तः the owner of a house. -व्रतa. devoted to home. मतिर्न कृष्णे परतः स्वतो वा मिथो$भिपद्येत गृहव्रतानाम् Bhāg.7.5.3. -शायिन् m. a pigeon.

शुकः a domestic parrot, one kept for pleasure; Amaru.16.

a domestic poet; आयातेन शुकैः सार्धं दत्ता गृहशुकेन यः । मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम् ॥ Rāj. T.5.31.-संवेशकः a house-builder by profession; Ms.3.163.-सार property; गृहीतसारमेनं सपुत्रकलत्रं संयम्य Mu.1. -स्थः a householder, one who has entered on the stage of a house-holder; संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता U.1.9; see गृहपति above and Ms.3.68;6.9. ˚आश्रमः the life of a householder; see गृहाश्रम. ˚धर्मः the duty of a householder. -स्थूणा the pillar of a house.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of mud becomes secure by mud plaster--illus- trative of body being nourished by vegetables and rice. Vi. II. १५. २९.

"https://sa.wiktionary.org/w/index.php?title=गृहम्&oldid=499351" इत्यस्माद् प्रतिप्राप्तम्