ऐकशतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशतिक¦ त्रि॰ एकशतमस्यास्ति ठञ्। एकशतपरिमित-द्रव्यस्वामिनि। एवमैकसहस्रिकादयोऽपि तत्तत्संख्यद्रव्य-युक्ते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशतिक [aikaśatika], a. (-की f.) Provided with 11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशतिक mfn. (fr. एक-शत) , possessing 101 Ka1s3. on Pa1n2. 5-2 , 118.

"https://sa.wiktionary.org/w/index.php?title=ऐकशतिक&oldid=252279" इत्यस्माद् प्रतिप्राप्तम्