ऐरिणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरिणम्, क्ली, (इरिणे उषरभूमौ भवम् । इरिण + अण् ।) पांशवलवणम् । इति राजनिर्घण्टः ॥ (पांशुलवणेऽस्य विवरणं ज्ञेयम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरिणम् [airiṇam], [इरिणे भवं अण्]

Fossil or rock salt.

Saline earth (Mar. उखर); खातकण्टकपाषाणैर्दुष्पथं दुर्गमैरिणम् (Śukra.4.848).

"https://sa.wiktionary.org/w/index.php?title=ऐरिणम्&oldid=252805" इत्यस्माद् प्रतिप्राप्तम्