मकुष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठः, पुं, (मङ्कते मङ्क्यते इति वा । बाहुलकात् उः मकुः । तिष्ठतीति स्था + कः स्थः । मकु- श्चासौ स्थश्चेति मकुष्ठः । पूर्ब्बपदादिति । ८ । ३ । १०६ । षत्वम् ।) ब्रीहिभेदः । मन्थरे त्रि । इति मेदिनी । ठे, १६ । “मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ । (ब्रीहिभेदार्थे यथा, पर्य्यायो गुणाश्च । मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः । वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भांवप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठ¦ पु॰ मीयते मा--ड कुत्सितं तिष्ठति स्था--क अम्बष्ठा॰षत्वम् कर्म॰।

१ ब्रीहिभेदे
“मकुष्ठो वातलो ग्राही कफपित्त-हरो लघुः। वान्तिकृन्मधुरः पाके कृमिकृज्ज्वरनाशनः” भावप्र॰।

२ मृदुगामिनि त्रि॰। स्वार्थे क।

३ वनमुद्गे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठ¦ mfn. (-ष्ठः-ष्टा-ष्ठं) Going lazily, slowly, &c. m. (-ष्ठः) A sort of rice. E. मकि to adorn, aff. उ, deriv. irr. मकु, and स्था to stand, aff. क। also मुकुष्ठ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठ [makuṣṭha], a. Slow. -ष्ठः A kind of kidney-bean or rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठ m. id. L. (also ठक)

मकुष्ठ mfn. slow(= मन्थर) L. (See. मुकुष्ठ, मपष्ठ).

"https://sa.wiktionary.org/w/index.php?title=मकुष्ठ&oldid=311941" इत्यस्माद् प्रतिप्राप्तम्