धनुर्गुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्गुण¦ पु॰

६ त॰।

१ मौर्व्यां जीवायां शब्दच॰। धनुषो गुणीयस्याः सकाशात्

५ व॰।

२ मूर्वायां स्त्री शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्गुण¦ mf. (-णः-णा) A bow string. f. (-णा) A plant, from which bow strings are made: see the two last. E. धनुस् a bow, and गुण a string. धनुषो गुणो यस्याः सकाशात् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्गुण/ धनुर्--गुण m. a bow-string W.

"https://sa.wiktionary.org/w/index.php?title=धनुर्गुण&oldid=324965" इत्यस्माद् प्रतिप्राप्तम्