औपधर्म्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधर्म्म्य¦ उपधर्म्म + स्वार्थे चातुर्व॰ ष्यञ्। अपकृष्ट{??}र्मे।
“लोकान् ध्नतां मतिविमोहमतिप्रलोभं वेशं विधाय बहुभाष्यत औपधर्म्म्यम्” भाग॰

२ ,

७ ,

७८ ।

"https://sa.wiktionary.org/w/index.php?title=औपधर्म्म्य&oldid=254340" इत्यस्माद् प्रतिप्राप्तम्