मगध्यति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध्यति [magadhyati], Den. P.

To surround.

To serve, be a slave, attend upon, (as a bard, waiter &c.).

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टे
2.3.64
हेडति स्नायति वटति गुध्यति वण्डते मण्डते वेष्टते मगध्यति मुरति कृणत्ति गुण्डयति परिक्षिपति परिक्षिपते

"https://sa.wiktionary.org/w/index.php?title=मगध्यति&oldid=421052" इत्यस्माद् प्रतिप्राप्तम्