हण्डिकासुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डिकासुतः, पुं, (हण्डिकायाः सुत इव ।) क्षुद्र- हण्डिका । तत्पर्य्यायः । क्वणनः २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डिकासुत¦ पु॰ हण्डिकायाः सुत इव। क्षुद्रे मृण्मयेहण्डिकाकारे (हां डि) त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डिकासुत¦ m. (-तः) A small earthen pot. E. हण्डिका, सुत son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डिकासुत/ हण्डिका--सुत m. a small earthen pot L.

"https://sa.wiktionary.org/w/index.php?title=हण्डिकासुत&oldid=265714" इत्यस्माद् प्रतिप्राप्तम्