वंशकफ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकफम्, क्ली, आकाशोड्डीयमानसूत्रम् । यथा, -- “वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः । ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥” इति हारावली । २३ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकफ¦ n. (-फं) Flocks of cotton or cottony pods floating in the air. E. वंश a bamboo, and कफ phlegm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकफ/ वंश--कफ n. " bamboo-phlegm " , cottony or flocculent seeds floating in the air L.

"https://sa.wiktionary.org/w/index.php?title=वंशकफ&oldid=232827" इत्यस्माद् प्रतिप्राप्तम्