ऐरावणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावणः, पुं, (इरया जलेन वणति शब्दायते इति । इरा + वण + पचाद्यच् । तत इरावणएव स्वार्थे प्रज्ञाद्यण् ५ । ४ । ३८ । यद्वा इरा सुरा वनमु- दकं यस्मिन् । पूर्ब्बपदादिति ८ । ४ । ३ । णत्वम् । तत्र भवः । इरावण + अण् ।) ऐरावतहस्ती इत्य- मरः ॥ यथा, महाभारते १ । १८ । ४१ । “श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततःपरम् । ऐरावणो महानागोऽभवद्वज्रभृता धृतः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावणः [airāvaṇḥ], (see ऐरावत below); Indra's elephant (produced at the churning of the ocean), मागधो$थ महापालो गजमैरावणोपमम् Mb.6.62.46. See ऐरावत.

"https://sa.wiktionary.org/w/index.php?title=ऐरावणः&oldid=252786" इत्यस्माद् प्रतिप्राप्तम्