छन्दतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दतस्/ छन्द--तस् ind. at will , at pleasure Kat2hUp. i , 25 Ya1jn5. iii , 203 MBh. Hariv.

छन्दतस्/ छन्द--तस् ind. according to the wish of( gen. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=छन्दतस्&oldid=372650" इत्यस्माद् प्रतिप्राप्तम्