हंसमार्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसमार्ग/ हंस--मार्ग m. pl. N. of a people( B. हन्यमान) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsamārga  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā …) 6. 10. 56, 5; (tāmrā haṁsamārgāś ca) 6. 10. 68; [See Haṁsapada above].


_______________________________
*2nd word in right half of page p930_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsamārga  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā …) 6. 10. 56, 5; (tāmrā haṁsamārgāś ca) 6. 10. 68; [See Haṁsapada above].


_______________________________
*2nd word in right half of page p930_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसमार्ग&oldid=447046" इत्यस्माद् प्रतिप्राप्तम्