उच्चावच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावचः, त्रि, (उदक् च अवाक् च । मयूरव्यंसका- दित्वात् साधुः ।) अनेकप्रकारः । तत्पर्य्यायः । नैकभेदः २ । इत्यमरः ॥ (यथा, मनुः १ । ३८ । (“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च” । “उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः” । इति च मनुः ६ । ७३ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावच वि।

अनेकप्रकारकम्

समानार्थक:उच्चावच,नैकभेद

3।1।83।1।1

उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्. अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावच¦ त्रि॰ उदक् उत्कृष्टञ्च अवाक् अपकृष्टञ्च मयू॰ नि॰। उत्कृष्टापकृष्टात्मके नानाभेदे
“उच्चावचैरपि गतेषु सहस्र-संख्याम्” माघः
“भवत्युतेव महाब्राह्मण उतेवोच्चा-वचं निगच्छति” शत॰ ब्रा॰

१४ ,

५ ,

१ ,

१९ । अथ खलू-च्चावचा जनपदधर्मा ग्रामधर्म्माश्च तान् विवाहे प्रतोयात्” आश्व॰ गृ॰

१ ,

७ ,

१ ,।
“उच्चावचेषु भूतेषु स्थितं तं व्याप्यतिष्ठतः”।
“उच्चवचानि भूतानि सततं चेष्टयन्ति याः” मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावच¦ mfn. (-चः-चा-चं)
1. Various, multiform.
2. Uneven, irregular, undulating.
3. High and low. E. उदक् upper, and अवाक् lower, great and small, &c.; the compound is irregular.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावच [uccāvaca], a. [मयूरव्यंसकादिगण] P.II.1.72.

High and low, uneven, irregular, undulating; Ms.6.73.

Great and small, variegated, heterogeneous.

Various, multiform, of various kinds, diverse; उच्चावचाश्च पदार्था भवन्तीति गार्ग्यः Nir; Ms.1.38; Śi.4.46; Dk.48,14,156.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावच/ उच्चा mfn. high and low , great and small , variegated , heterogeneous

उच्चावच/ उच्चा mfn. various , multiform , manifold

उच्चावच/ उच्चा mfn. uneven , irregular , undulating S3Br. TS. MBh. R. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्चावच&oldid=492158" इत्यस्माद् प्रतिप्राप्तम्