डामर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामरः, पुं, शिवोक्तशास्त्रविशेषः । (यथा, काशीखण्डे । २९ । ७० । “डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥” “डामरो डामरकल्पो नवाक्षरदेवीमन्त्रस्य प्रतिपादको ग्रन्थो महाराष्ट्रे सुप्रसिद्धस्तत्रोक्तं प्रतिपादितं मन्त्रमयं महच्छरीरं यस्याः ॥” इति तट्टीका ॥) स तु षड्विधः । तेषां नामानि श्लोकसंख्याश्च यथा । योगडामरः २३,५३३ । शिवडामरः ११,००७ । दुर्गाडामरः ११,५०३ । सारस्वतडामरः ९,९०५ । ब्रह्म- डामरः ७,१०५ । गन्धर्व्वडामरः ६०,०६० । इति वाराहीतन्त्रम् ॥ डमरः । इत्यमर- टीकायां भरतः ॥ चमत्कारः । यथा । भूतानां डामरश्चमत्कारोऽत्रेति भूतडामरशब्दनिर्व्व- चने निबन्धकारः ॥ (गर्व्वः । आटोपः । यथा, गीतगोविन्दे । १२ । २२ । “मम रुचिरे चिकुरे कुरु मानद ! मानसज- ध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डि- शिखण्डकडामरे ॥” कोटचक्रविशेषः । यथा, समयामृते । “अथातः संप्रवक्ष्यामि कोटचक्रमिहाष्टधा ॥” इत्युपक्रम्य, -- “पञ्चमी गिरिकोटश्च षष्ठः कोटश्च डामरः ॥” इत्युक्तवान् ॥ अस्य विशेषविवृतिः चक्रशब्दे द्रष्टव्या ॥ * ॥ क्षेत्रपालविशेषः । यथा, प्रयोगसारे । “भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः ॥” इत्युपक्रम्य, -- “टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामर¦ पु॰ शिवप्रोक्ते तन्त्रशास्त्रविशेषे तच्च ष्यड्विधं तेषांमानादिकं वाराहितन्त्रे उक्तं यथा
“डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः

१ । श्लोकास्तत्रत्रयस्त्रिंशत् तथा पञ्च शतानि ञ्च त्रिविशतिःसह-स्राणि श्लोकाश्चैव हि संख्यया। एकादशसहस्राणिसङ्घ्याताः शिवडामरे

२ । श्लोकाः सप्तैव निश्चित्य ईश्वरे-णैव भाषिताः। तावच्छ्लोकसहस्राणि पञ्च श्लोकशतानिच। गुणोत्तराणि दुर्गाया डामरे

३ कथितानि च। नवश्लोकसहस्राणि नव श्लोकशतानि च। सारस्वते

४ तथा श्लोकाः पञ्चैव परिकीर्त्तिताः शरसंख्यसह-स्राणि श्लोकानां ब्रह्मडामर

५ । पञ्चोत्तरशतान्यत्र संख्या-नि शिवेन तु षष्टिः। श्लोकसहस्राणि गान्धेर्वे

६ डामरो-त्तमे। श्लोकाश्च षष्टिसंख्याता ब्रह्मणाऽव्यक्तयोनिनेति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामर¦ m. (-रः)
1. Affray, conflict without weapons, &c. See डमर।
2. Rout, uproar, the bustle and the confusion of festivity or strife.
3. Any surprising thing, sight or occurrence.
4. A name common to six Tantras, as the Sivadamara, Yogadamara, Durgada mara, f. (-रा)
1. Terrific.
2. Beautiful.
3. Variegated &c. E. डमर q. v. and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामर [ḍāmara], a.

Terrific, dreadful, awful; पर्याप्तं मयि रमणीय- डामरत्वं संधत्ते गगनतलप्रयाणवेगः Māl.5.3.

Riotous, tumultuous.

Resembling, having the appearance (i. e. lovely, beautiful); रतिगलिते ललिते कुसुमानि शिखण्डक- डामरे (चिकुरे) Gīt.12.6.

रः An uproar, rout, affray, riot.

The bustle and confusion of festivity or strife.

Any surprising sight.

N. of a mixed caste; Rāj. T.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामर mfn. " causing tumult( डम्.)" , extraordinary , surprising Ma1lati1m. (581379 -त्वn. abstr.) Gi1t. xii , 23

डामर m. surprise , sight L.

डामर m. = डम्L.

डामर m. a lord (probably = baron , knight) Ra1jat.

डामर m. a N. of 6 तन्त्रs( योग-, शिव-, दुर्गा-, सारस्वत-, ब्रह्म-, गन्धर्व-)

डामर m. of an attendant of शिव, BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=डामर&oldid=392587" इत्यस्माद् प्रतिप्राप्तम्