जटातीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटातीर¦ पु॰ जटामटति अट--ईरन्। महादेवे त्रिका॰

"https://sa.wiktionary.org/w/index.php?title=जटातीर&oldid=376491" इत्यस्माद् प्रतिप्राप्तम्