भवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवनम्, क्ली, (भवत्यस्मिन्निति । भू + अधिकरणे ल्युट् ।) गृहम् । (यथा, मनौ । ११ । १८ । “स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥” प्रासादः । यथा, महाभारते । ३ । ५४ । १३ । “देवराजस्य भवनं विविशाते सुपूजितौ ॥” भू + भावे ल्युट् ।) भावः । इति मेदिनी ॥ (यथा, “ननु प्रागसतो घटस्य भवनं दृश्यते ॥” इति तार्किकाः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।1।4

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन¦ न॰ भ--आधारे ल्युट्।

१ गृहे अमरः भावे ल्युट्।

२ भावे

३ जन्मनि

४ सत्तायाञ्च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन¦ n. (-नं)
1. A house, a dwelling.
2. A nature, a quality.
3. The place of abiding or being, scite, field, spot, &c.
4. Production. E. मू to be, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवनम् [bhavanam], [भू-आधारे ल्युट्]

Being, existence.

Production, birth.

An abode, residence, dwelling, mansion; अथवा भवनप्रत्ययात् प्रविष्टो$स्मि Mk.3; Me.34; Rām.7.11. 5.

A site, abode, receptacle; as in अविनयभवनम् Pt. 1.191.

A building.

A field; स शालिभवनं रम्यं सर्व- सस्यसमाचितम् Mb.5.84.15.

Nature.

Horoscope, natal star. -नः A dog. -Comp. -उदरम् the interior of a house. -द्वारम् a palace-gate. -पतिः, -स्वामिन् m. the lord of the house, a pater familias.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन n. ( m. g. अर्धर्चा-दि)a place of abode , mansion , home , house , palace , dwelling( ifc. f( आ). ) Mn. Mbh. etc.

भवन n. horoscope , natal star(See. भवने-श)

भवन m. N. of a ऋषिin the 2nd मन्वन्तरVP.

भवन m. a dog L.

भवन n. coming into existence , birth , production Kap. Sch. Ka1s3. on Pa1n2. 1-4 , 31

भवन n. a site , receptacle( ifc. ) Pan5cat.

भवन n. the place where anything grows( ifc. = field See. शालि-भ्)

भवन n. = भुवन, water L.

"https://sa.wiktionary.org/w/index.php?title=भवन&oldid=503202" इत्यस्माद् प्रतिप्राप्तम्