नखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखः, पुं, (नह्यतेऽनेनेति । नह + खः । हस्य लोपः ।) खण्डम् । इति हेमचन्द्रः । ३ । २५८ ॥ (नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखः [nakhḥ] खम् [kham], खम् 1 A nail of a finger or of a toe, claw, talon; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.2; R.2.31;12.22. -खम् A kind of perfume; Nm.

The number 'twenty'.

A eunuch; L. D. B. -खः A part, portion. -Comp. -अङ्कः a scratch, nail-mark; Mv.5.19; कुचकलशयुगान्तर्मामकीनं नखाङ्कम् (आलोकमाना) Bv.2.32. -आघातः a scratch, nail-wound; Māl.5.23 नखाघातः प्रदातव्यो यथास्थानानि नर्मसु Kāmaśāstra.

आयुधः a tiger; प्राचण्ड्यं वहति नखायुधस्य मार्गः Māl.3.17.

a lion.

a cock.-आशिन् m. an owl. -कुट्टः a barber. -जाहम् the root of a nail. -दारणः a falcon, hawk. (-णम्) a pair of nail-scissors. -निकृन्तनम्, -रञ्जनी a pair of nail-scissors, nail-parer; यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातम् Ch. Up.6.1.6. -न्यासः inserting the claws. -पदम्, -व्रणः a nail-mark, or scratch; नखपदसुखान् प्राप्य वर्षाग्र- बिन्दून् Me.37. -मुचः a bow. -लेखकः a nail-painter.

लेखा a nail-mark.

nail-painting. -विषः a man; नखविषा नरादयः. -विष्किरः a bird of prey (tearing with claws); Ms.5.13. -शङ्खः a small shell.

"https://sa.wiktionary.org/w/index.php?title=नखः&oldid=338760" इत्यस्माद् प्रतिप्राप्तम्