चक्रलताम्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलताम्रः, पुं, (चक् + रक् । चक्रः तृप्तिजनकः लताम्रः यत्र यस्य वा ।) बद्धरसालवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलताम्र¦ पु॰ चक--तृप्तौ करणे रक् चक्रः तृप्तिसाधनंलताम्रः। वृद्धरसालवृक्षे राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलताम्र/ चक्र--लता for -तला-म्रW.

"https://sa.wiktionary.org/w/index.php?title=चक्रलताम्र&oldid=352353" इत्यस्माद् प्रतिप्राप्तम्