ऐलेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेयम्, क्ली, एलबालुकनामगन्धद्रव्यम् । इत्यमरः ॥ (एलबालुकशब्देऽस्य विशेषो ज्ञातव्यः ॥) (पुं, इलाया अपत्यम् । इला + ढक् । मङ्गलः । भौमः । पुरूरवाः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेय नपुं।

वालुकाख्यगन्धद्रव्यम्

समानार्थक:एलावालुक,ऐलेय,सुगन्धि,हरिवालुक,वालुक

2।4।121।1।2

एलावालुकमैलेयं सुगन्धि हरिवालुकम्. वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेय¦ पु॰ इलायाः अपत्यम् ढक्।

१ भौमे मङ्गले इलायांभवः ढक्।

२ एलुवालुके गन्धद्रव्ये न॰ शिवादौ॰ इला-शब्दस्तु भानुपुत्रीडापरस्तेन ततोऽणेवेति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेय¦ n. (-यं) A perfume: see एलवालुक। E. एला cardamoms, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेयः [ailēyḥ], 1 A kind of perfume.

Mars.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलेय m. N. of the planet Mars T.

ऐलेय n. = एलवालुSee. L.

"https://sa.wiktionary.org/w/index.php?title=ऐलेय&oldid=252878" इत्यस्माद् प्रतिप्राप्तम्