ऐदंयुगीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐदंयुगीन¦ त्रि॰ इदंयुगे साधु प्रतियुगा॰ खञ्। इदंयुगसाधौ

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐदंयुगीन [aidaṃyugīna], a. Fit for this yoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐदंयुगीन mfn. (fr. इदम्-युग; g. प्रतिजना-दिPa1n2. 4-4 , 99 ), suitable for or belonging to this युगor age Comm. on ChUp. i , 9 , 1.

"https://sa.wiktionary.org/w/index.php?title=ऐदंयुगीन&oldid=252567" इत्यस्माद् प्रतिप्राप्तम्