नखानखि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि¦ अष्य॰ नखैश्च नखैश्च प्रहृत्य वृत्तं युद्धम्
“इच्कर्मव्यतिहारे” पा॰ इच् समा॰। परस्परनखाथातेन प्रवृत्तेयुद्धे
“कचाकचि युद्धमासीत् दन्तादन्ति नखानखि” भा॰ क॰

४९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि [nakhānakhi], ind. [नखैर्नखैः प्रहृत्येदं युद्धं प्रवृत्तम्] Nail against nail. कचाकचि युद्धमासीद् दन्तादन्ति नखानखि Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि/ नखा-नखि ind. -nnail against -nnail , close fighting (with mutual scratching). MBh. viii , 2377 (See. केशा-केशि).

"https://sa.wiktionary.org/w/index.php?title=नखानखि&oldid=339019" इत्यस्माद् प्रतिप्राप्तम्