औपकायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकायन¦ पुंस्त्री उपकस्य गोत्रापत्यं नडा॰ फक्। उपकस्यगोत्रापत्ये। बहुत्वे द्वन्द्वेऽद्वन्द्वे च वा फको लुक्। उपकाउपकायनाः। उपकलामकाः औपकायनलामवायनाः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकायन m. a descendant of उपक, N. of an author Hcat.

"https://sa.wiktionary.org/w/index.php?title=औपकायन&oldid=254256" इत्यस्माद् प्रतिप्राप्तम्