डोर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोरम्, क्ली, हस्तादिबन्धनसूत्रम् । यथा, -- “कोऽनन्त इत्युदीर्य्याथ धृत्वा तत्करपल्लवम् । हस्तादाकृष्य तड्डोरं क्षिप्तवान् पावकोपरि ॥” इति भविष्यपुराणे अनन्तव्रतकथा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोर¦ न॰ दोष् + रा--ड पृषो॰। हस्तबाह्वादौ बन्धनसूत्रे
“कोऽनन्त इत्युदीर्य्याथ धृत्वा तत्करपल्लवम्। हस्ता-दाकृष्य तड्डोरं क्षिप्तवान् पावकोपरि” भविष्य॰ पु॰स्वार्थे क तत्रार्थे न॰। तत्रैव
“चतुर्दशग्रन्थियुक्तं कुङ्क-माक्तं सुडोरकम्। स्त्रियश्च पुरुषश्चैव बन्धीयात् वाम-दक्षिणे”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोर¦ n. (-रं) A fillet of thread or cord tied round the arm or wrist; it is also applied to the string tying a packet or parcel; also with कन् added डोरक। दोष् रा-ड-पृषो |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोरः [ḍōrḥ], A fillet of thread (tied round the arm).

The string with which a packet or parcel is tied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोर m. n. a string BhavP.

"https://sa.wiktionary.org/w/index.php?title=डोर&oldid=393012" इत्यस्माद् प्रतिप्राप्तम्