डिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिप, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-उभं च-सकं-सेट् ।) मूर्द्धन्यवर्ग- तृतीयादिः । इ क ङ, डिम्पयते । ञ, डिम्प- यति डिम्पयते । अयमात्मनेपदीत्यन्ये । संहती राशीकरणम् । इति दुर्गादासः ॥

डिप, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-उभं-च सकं-सेट् ।) मूर्द्धन्यवर्ग- तृतीयादिः । क ङ, डेपयते । ञ, डेपयति डेप- यते । पुनःपाठान्नेदनुबन्धः । अयमात्मनेपदी- त्यन्ये । संहती राशीकरणम् । इति दुर्गादासः ॥

डिप, शि क य इर् नुदि । इति कविकल्पद्रुमः ॥ (तुदां-चुरां-दिवां च-सकं-सेट् ।) शि, डिपति अडिपीत् । क, डेपयति । य, डिप्यति । इर् अडिपत् अडेपीत् । तुदाद्यन्तर्गणस्यैव कुटादि- त्वमिति दिवादिपक्षे गुणः । दिवादिपक्षे पुषा- दित्वान्नित्यं ङ इत्यन्ये । नुदि प्रेरणे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिप¦ संहतौ बा चुरा॰ उभ॰ पक्षे भ्वा॰ आत्म॰ अक॰ सेट्। डेपयति--ते डेपते ऋदित् आडिडेपत् त।

डिप¦ प्रेरणे वा चु॰ उभ॰ पक्षे तुदा॰ पर॰ सक॰ सेट्। डेपयति--ते अडीडिपत्--त कुटा॰ डिपति अडिपीत्। दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत्।

डिप¦ संहतौ वा चुरा॰ उभ॰ पक्षे भ्वा॰ आत्म॰ अक॰ सेट् इदित्। डिम्पयति--ते डिम्पते। अडिडिम्पत्--त अडिम्पष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिप¦ r. 4th cl. (इर) डिपिर (डिप्यति) r. 6th cl. (डिपति) and r. 10th cl. (डेप- यति-ते) To throw, to cast, to send or order, to direct प्रेरणे वा चुरा-उभ- पक्षे तुदा कुटा० पर-सक-सेट् | see टिप r. 10th cl. (डेपयति-ते) also (इ) डिपि r. 1st and 10th cls. (डिम्पति) and (डिम्पय-ति-ते) To collect, to heap to gether. संहतौ वा चुरा उभ, पक्षे भ्वा-आत्म-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=डिप&oldid=392770" इत्यस्माद् प्रतिप्राप्तम्