persistence

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : (1) अभिनिवेश: । स्थायित्वम् । पर्यवस्थानम् । विधिभाषाया: लक्षणमिदं येन सृष्टानि वस्तूनि, सृष्टा: विकारिणश्च, विधे: अनेकानुष्ठानानाम् अभ्यन्तरेऽपि न नश्यन्ति । A property of a programming language where created objects and variables continue to exist and retain their values between runs of the program. (2) स्थायित्वम् । पर्यवस्थानम् । ऋणकांशुद्वारा उत्तेजनानन्तरं, ऋणकाग्रमयूखीयनालस्य पटले विद्यमान: फॉस्फरस्-बिन्दु: यावान् काल: ज्वलन् भवति । The length of time a phosphor dot on the screen of a cathode ray tube will remain illuminated after it has been energised by the electron beam.

"https://sa.wiktionary.org/w/index.php?title=persistence&oldid=483312" इत्यस्माद् प्रतिप्राप्तम्