अपस्मार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्मारः, पुं, (अपस्मर्य्यते पूर्ब्बवृत्तं विस्मर्य्यतेऽनेन, अप + स्मृ + करणे घञ् ।) रोगविशेषः । मृगी इति भाषा । तत्पर्य्यायः । अङ्गविकृतिः २ ला- लाधः ३ भूतविक्रिया ४ । इति राजनिर्घण्टः ॥ * ॥ तस्य सामान्यरूपं । “तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः । अपस्मार इति ज्ञेयो गदो घोरश्चतुर्व्विधः” ॥ * ॥ तस्य निदानपूर्ब्बिका सम्प्राप्तिः । “चिन्ताशोकादिभिः क्रुद्धादोषा हृत्स्रोतसि स्थिताः । कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्व्वते” ॥ * ॥ तस्य पूर्ब्बरूपं । यथा, -- “हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता । निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ” ॥ * ॥ वातिकस्य रूपं । “कम्पते प्रदशेत् दन्तान् फेनोद्वामी श्वसित्यपि । परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्” ॥ * ॥ पैत्तिकस्य रूपं । “पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः ॥ सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः” ॥ * ॥ श्लैष्मिकरूपं । “शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः । पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्” ॥ * त्रिदोषजरूपं । “सर्व्वैरेभिः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः” ॥ * ॥ असाध्यलक्षणं ॥ अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥ * ॥ अरिष्टलक्षणं । “प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभ्रुवं । नेत्राभ्याञ्च विकुर्व्वाणमपस्मारो विनाशयेत्” ॥ * ॥ तस्य वेगकालः । “पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः । अपस्माराय कुर्व्वन्ति वेगं किञ्चिदथांन्तरं ॥ देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्चयाः” ॥ इति माधवकरः ॥ * ॥ तस्य चिकित्सा । यथा, -- “तैलेन लशुनः सेव्यः पयसा च शतावरी । ब्राह्मीरसश्च मधुना सर्व्वापस्मारभेषजं ॥ * ॥ चूर्णैः सिद्धार्थकादीनां भक्षितैरथवापि तैः । गोमूत्रपिष्टैः सर्व्वाङ्गलेपैः शाम्यत्यपस्मृतिः” ॥ सिद्धार्थकादिः उन्मादोक्तः ॥ * ॥ “शिग्रुकट्वङ्गकिणिहीनिम्बत्वग्रसपाचितं । चतुर्गुणे गवां मूत्रे तैलमभ्यङ्गने हितं” ॥ कट्वङ्गः शोनापाठा । किणिही चिरिचिरा ॥ * ॥ “निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः । उपैति सहसा नाशमपस्मारो महागदः ॥ * ॥ मनोह्वा तार्क्ष्यविष्ठा वा शकृत् पारावतस्य च । अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः” ॥ मनोह्वा मनःशिला । तार्क्ष्यो गरुडः । शकृत् विष्ठा ॥ * ॥ “यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः । अपस्मारं महाघोरं चिरोत्थं स जयेद्ध्रुवं” ॥ वचा घुरवच् ॥ * ॥ “कुष्माण्डकफलोत्थेन रसेन परिपेषितं । अपस्मारविनाशाय षष्ठ्याह्वं च पिबेत् त्र्यहं” ॥ त्र्यहमिति एतस्य पानाद्दिवसत्रयेणैवापस्मारोप- शमो भवतीत्यभिप्रायः ॥ * ॥ “ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतं । पुराणं स्यादपस्मारोन्मादग्रहहरं परं” ॥ एतस्य प्रक्रिया । पुराणं गोघृतं प्रस्थमितं वचा- कुष्ठशङ्खपुष्पीणां समुदितानां कुडवमितानां क- ल्केन प्रस्थमितब्राह्मीरसपिष्टेन पचेत् । ब्राह्मी- घृतं ॥ * ॥ “कुष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् । यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनं” ॥ कुष्माण्डकघृतं ॥ * ॥ “द्वौ कीटमेषौ विधिवदानीय रविवासरे । कण्ठे भुजे वा संधार्य्य जयेदुग्रामपस्मृतिं” ॥ अयन्तु कीटो नदीतीरे सिकतामध्ये तिष्ठति ॥ * ॥ “शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः । वस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ” ॥ जलं बालकं । अजाजी जीरकः । वस्तः छागः । नावनं नस्यं ॥ * ॥ इत्यपस्माराधिकारः । इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्मार¦ पु॰ अपस्मारयति स्मरणं विलोपयति अप + स्मृ-णिच्--कर्त्तरि अच्, अपगतः स्मारः स्मरणंयतो वा।

१ रोग-भेदे। स च सुश्रुते दर्शितो यथा
“स्मृतिर्भूतार्थविज्ञानमपश्चपरिवर्जने अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्॥ मिय्यादियोगेन्द्रियार्थकर्म्मणामतिसेवनात्। विरुद्धमलिना-हारविहारकुपितैर्मलैः। वेगनिग्रहशीलानामहिताशुचि-भोजिनाम्। रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम्॥ तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्। चेतस्यभिहतेपुम्सामपस्मारोऽभिजायते॥ संज्ञावहेषु स्रोतःसु दोषव्याप्तेषुमानवः। रजस्तमःपरीतेषुमूढो भ्रान्तेन चेतसा॥ विक्षिपन्हस्तपादौ च विजिह्वभ्रूर्विलोचनः। दन्तान् वादन् वमन्फेनं विवृताक्षः पतेत् क्षितौ॥ अल्पकालान्तरञ्चापि पुनःसंज्ञां लभेत सः। सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः॥ वातपित्तकफैर्नॄणाञ्चतुर्थः सन्निपाततः। हृत्कम्पः शून्यतास्वेदोध्यानं मूर्च्छा प्रमूढता॥ निद्रानाशश्च तस्मिंस्तु भविष्यतिभवन्त्यथ। वेपमानो दशेद्दन्तान् श्वसन् फेनं वमन्नपि॥ यो ब्रूयाद्विकृतं सत्वं कृष्णं मामनुधावति। ततो मे चित्त-नाशः स्यात्सोऽपस्मारोऽनिलात्मकः॥ तृट्तापस्वेदमूर्च्छा-र्त्तोध्वनन्नङ्गानि विह्वलः। यो ब्रूयाद्विकृतं सत्वं पीतंमामनुधावति॥ ततो मे चित्तनाशः स्यात्स पित्तभवउच्यते। शीतहृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम्॥ यो ब्रूयाद्विकृतं सत्वं शुक्लं मामनुधावति। ततो मे चित्त-नाशः यात्सोऽपस्मारः कफात्मकः॥ हृदि तोदस्तृडुत्क्लेद-स्त्रिष्वप्येतेषु संस्थया। प्रलापः कूजनं क्लेशः प्रत्येकन्तुभवेदिह॥ सर्व्वलिङ्गसमावायः सर्व्वदोषप्रकोपजे। अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च॥ आगमाच्चाप्यप-स्मारं वदन्त्यन्ये न दोषजम् क्रमोपयोगाद्दोषाणां क्षणि-कत्वात्तथैव च॥ आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः। वर्षत्यपि यथा देवे भूमौ वीजानि कानिचित्॥ शरदिप्रतिरोहन्ति तथा व्याधिसमुद्भवः। स्थायिनः केचिदल्पेन[Page0240-a+ 38] कालेनाभिप्रवर्द्धिताः॥ दर्शयन्ति विकारांस्तु विश्वरूपान्नि-सर्गतः। अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु” इति॥
“धूर्त्तोऽपस्माररोगी स्यादिति” शाता॰ कर्म्म॰।
“अपस्मा-रादिरोगाणां ज्वरादीनां विशेषत इति” घटुकस्तोत्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्मार¦ m. (-रः) Epilepsy, falling sickness. E. अप privation, स्मृ to re- member, and घञ् affix; loss of memory or sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्मारः [apasmārḥ] स्मृतिः [smṛtiḥ], स्मृतिः f. [अपस्मारयति स्मरणं विलोपयति, स्मृ-णिच्, कर्तरि अच्, or अपगतः स्मारः स्मरणं यतः]

Forgetfulness, loss of memory; स्मर ˚ Bh.1.89.

Epilepsy, falling sickness; Suśr. thus derives it; स्मृतिर्भूतार्थविज्ञान- मपश्च परिवर्जने । अपस्मार इति प्रोक्तस्ततो$यं व्याधिरन्तकृत् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्मार/ अप-स्मार m. epilepsy , falling sickness Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अपस्मार&oldid=487155" इत्यस्माद् प्रतिप्राप्तम्