ककुद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्, [द्] स्त्री, (कं सुखं कावयति गृहस्थस्य औ- न्नत्यं प्रापयतीति यावत् । वृषाणां हि ककुत् गृहस्थस्य सुखलक्षणमिति भावः । ककुद्धीनवृष- पालने दरिद्रता इति सरणात् । क + कु + णिच्र् + पृषोदरादित्वात् ह्रस्वः तुगागमश्च ।) वृ षाङ्गविशेषः । षा~डेर झु~ट् इति भाषा । (यथा, अथर्व्ववेदे । ६ । ८६ । ३ । “सम्राडस्य सुरामों ककुन् मनुष्याणाम् । देवानामर्द्धभागसि त्वणको वृषो भव” ॥ स्कन्धभागः ॥ यथा, भागवते ५ । २५ । ७ । “ध्यायमानः सुरा- सुरोरगसिद्धगन्धर्व्वविद्याधरमुनिगणैरनवरतमद- मुदितविकृतविह्वललोचनः सुललितमुखरिकामृ- तेनाप्यायमानः स्वपार्षदविवुधयूथपपतीनपरिम्ला- नरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकर- व्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नील- वासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामु- दारलीलो बिभर्त्ति” ॥) ध्वजः । वरः । इति मेदिनी ॥ (यथा, ऋग्वेदे । ८ । ४४ । १६ । “अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्¦ स्त्री कं सुखं कौति कु--शब्दे क्विप् तुक् च पृषो॰ तस्यदः। वृषस्कन्धपृष्ठमांसपिण्डाकारे, (झुंड) इति ख्याते

१ वृषा-ङ्गभेदे

२ श्वेतच्छत्रादौ नृपचिह्नै,

३ प्रधाने,

४ पर्व्वताग्रभागेच।
“आस्यं विवृत्य ककुदि पाणिना प्राक्षिपच्छनैः” भा॰अनु॰

२९

१ अ॰। ककुदिस्थितः ककुत्स्थशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्¦ f. (-त्) or ककुद mn. (-दः-दं)
1. The hump on the shoulders of the Indian bull.
2. An ensign or symbol of royalty, as the white parasol, &c.
3. Chief, pre-eminent.
4. The peak or summit of a mountain. E. क happiness, कु to sound, affixes क्विप् and तुक्; त becomes द; or with a final vowel, taking an additional affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद् [kakud], f.

A summit, peak.

Chief, head; see ककुद below; अग्निर्मूर्धा दिवः ककुत् Rv.8.44.16.

The hump on the shoulders of the Indian bull; ककुद्दोषणीं याचते महादेवः Mbh. on VI.1.63. ककुदे वृषस्य कृतबाहुम् Ki.12.2; R.4.22.

A horn.

An ensign or symbol of royalty (as the छत्र, चामर &c.); 'ककुद्धत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि' इति विश्वः; नृपतिककुदं दत्त्वा यूने सितातपवारणम् R.3.7.

Any projecting corner; Bhāg.5.25.7.

N. of a daughter of Dakṣa and wife of Dharma. According to Pāṇini V.4.146-147 ककुद् is the form to be substituted for ककुद in adj. or Bah. comps.; e. g. त्रिककुद्. -Comp. -स्थः [ककुदि तिष्ठतीति] an epithet of Purañjaya, son of Śaśāda, a king of the solar race, and a descendant of Ikṣvāku; इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणो$भूत R.6.71. [Mythology relates that, when in their war with the demons, the gods were often worsted, they, headed by Indra, went to the powerful king Purañjaya, and requested him to be their friend in battle. The latter consented to do so, provided Indra carried him on his shoulders. Indra accordingly assumed the form of a bull, and Purañjaya, seated on its hump, completely vanquished the demons. Purañjaya is, therefore, called Kakutstha 'standing on a hump'].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद् f. a peak or summit ( Lat. cacumen)

ककुद् f. chief , head RV. viii , 44 , 16 AV. vi , 86 , 3 TS. S3Br.

ककुद् f. any projecting corner or projection (as of a plough) BhP. v , 25 , 7

ककुद् f. the hump on the shoulders of the Indian bullock AV. TS. BhP. etc.

ककुद् f. the hump (of a man) Katha1s.

ककुद् f. N. of a metre(= ककुभ्) TS.

ककुद् f. an ensign or symbol of royalty (as the white parasol etc. )

ककुद् f. N. of a daughter of दक्षand wife of धर्म

ककुद् f. (See. त्रि-ककुद्, स्थूल-ककुद्, etc. , where the form ककुद्is said to be substituted for ककुदbelow Pa1n2. 5-4 , 146 ; 147. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मरीचि god. Br. IV. 1. ५८.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद् स्त्री.
बैल के कन्धे पर स्थित कूबड़ (उभार), मा.श्रौ.सू. 6.2.2.21; 7.1.3.33 (वाज)।

"https://sa.wiktionary.org/w/index.php?title=ककुद्&oldid=494315" इत्यस्माद् प्रतिप्राप्तम्