मघी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघी, स्त्री, (मघा तदाख्यनक्षत्रं उत्पत्तिकारण- तयास्त्यस्या इति । मघा + अर्शआद्यच् । गौरा- दित्वात् ङीष् ।) धान्यभेदः । इति मेदिनी । धे, ३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघी¦ पु॰ मधानक्षत्रमुत्पत्तिकापत्येनास्त्यस्य अच् गौरा॰ङीष्। मघानक्षत्रस्त्ररविभुज्यमानयुक्ते काले सौर-माद्रमासे जायमाने (आउस) धान्यभेदे मेदि॰।

"https://sa.wiktionary.org/w/index.php?title=मघी&oldid=312537" इत्यस्माद् प्रतिप्राप्तम्