हड्डिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डिकः, पुं, हड्डिपजातिः । हाडि इति भाषा । स तु चाण्डालीगर्भे लेटस्य औरसेन जातः । यथा, -- “सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक ! । बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा ॥” हड्डिकशौण्डिकाबित्यत्र दुष्टौ हड्डिडमौ तथेत्यपि । पाठः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डिक¦ पु॰ हडिक--स्वार्थे क। (हाडि) जातिभेदे स्त्रियांजातित्वात् ङीष्। स च वणः
“सद्यश्चाण्डालकन्यायांनेटवीर्य्येण शौनक!। बभूवतुस्तौ द्वौ पुत्रौ हड्डिकःशौण्डिकस्तथा” ब्रह्मवै॰ व्र॰ ख॰

१० अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डिक m. id. L.

"https://sa.wiktionary.org/w/index.php?title=हड्डिक&oldid=265691" इत्यस्माद् प्रतिप्राप्तम्