धनदानुजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदानुजः, पुं, (धनदस्य कुबेरस्य अनुजः कनिष्ठः ।) रावणः । इति शब्दरत्नावली ॥ (यथा, रघुः । १२ । ५३ । “निग्रहात् स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्द्धसु ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनदानुजः&oldid=142221" इत्यस्माद् प्रतिप्राप्तम्