नक्तन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तन्¦ न॰ नज--बा॰ तनिन्। रात्रौ
“वयो ये भूत्वी पत-यन्ति नक्तभिः” ऋ॰

७ ।

१०

४ ।

१८
“नक्तभिः रात्रिभिः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तन्¦ ind. By night, at night. E. नज् to be ashamed, तनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तन् [naktan], n., -नक्तिः f. Ved. Night; वयो ये भूत्वा पतयन्ति नक्तभिः Rv.7.14.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तन् (only तभिस्) , night RV. vii , 104 , 18.

"https://sa.wiktionary.org/w/index.php?title=नक्तन्&oldid=337965" इत्यस्माद् प्रतिप्राप्तम्