धनिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनी, [न्] त्रि, (धनमस्त्यस्येति । धन + इनिः ।) धनवान् । (यथा, देवीभागवते । १ । १५ । १३ । “गत्वा च धनिनां कार्य्या स्तुतिः सर्व्वात्मना बुधैः ॥”) तत्पर्य्यायः । इभ्यः २ आढ्यः ३ । इत्यमरः । ३ । १ । १० ॥ यथा, कूर्म्मपुराणे १२० अः । “आढ्यो वा दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो भवत्पूर्ब्बकन्त्वेनमभिभाषेत धर्म्मवित् ॥” “गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥” इति श्रीभागवतम् ॥ (उत्तमर्णः । यथा, मनुः । ८ । ६१ । “यादृशा धनिभिः कार्य्या व्यवहारेषु साक्षिणः । तादृशान् सम्प्रवक्ष्यामि यथावाच्यमृतञ्च तैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिन् पुं।

बहुधनः

समानार्थक:इभ्य,आढ्य,धनिन्

3।1।10।2।3

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ। इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिन्¦ त्रि॰ धनमस्त्यस्य धन + इनि। धनवति
“धनिनः श्रो-[Page3841-a+ 38] त्रियो राजा नदी वैद्यश्च पञ्चमः” चाणक्यः।
“महापक्षेधनिन्यार्य्ये निःक्षेपं निःक्षेपेद्बुधः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिन्¦ mfn. (-नी-निनी-नि) Wealthy, opulent. m. (-नी)
1. A rich man.
2. A creditor, E. धन wealth, इनि aff. धनमस्ति अस्य धन + इनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिन् [dhanin], a. (-नी f.) Rich, opulent, wealthy. -m.

A wealthy man; धनिनः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः Chāṇakya- śatakam.

A creditor; Y.2.18; गृहीतानुक्रमाद् दाप्यो धनिनामधमर्णिकः 41; Ms.8.61.

The possessor of anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिन् mfn. possessing wealth or treasures , wealthy , rich , well off RV. MBh. etc.

धनिन् m. a rich man , owner , creditor Mn. Ya1jn5.

धनिन् m. N. of कुबेरL.

धनिन् m. of a messenger of the कपs MBh.

"https://sa.wiktionary.org/w/index.php?title=धनिन्&oldid=324819" इत्यस्माद् प्रतिप्राप्तम्