इच्छक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक¦ पु॰ इच्छा + अस्त्यत्रेत्यर्थे अच् इच्छंकमिव रसोऽस्यकप्। (टावालेवु) इति ख्याते

१ वृक्षे। अस्त्यर्थे अच्स्वार्थे कन्।

२ इच्छायुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक¦ mfn. (-कः-का-कं) Wishing, desirous. m. (-कः)
1. Citron, (Citrus medica.)
2. (In arithmetic,) Demand, the sun sought. E. इच्छा wish, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक [icchaka] इच्छा [icchā], इच्छा See under इष्.

इच्छक [icchaka], a. Wishing, desiring &c.

कः (In Arith.) The sum sought.

N. of a tree; Shaddock, which is a large species of orange; citrus, Medica (Mar. महाळुंग).

इच्छकः [icchakḥ], N. of a tree, the citron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक m. the citron , Citrus Medica L.

इच्छक इच्छा, etc. See. p. 169 , col. 1.

इच्छक mfn. wishing , desirous of(See. यथे-च्छकम्)

इच्छक m. Citrus Medica L.

इच्छक m. (in arithm. ) the sum or result sought L.

"https://sa.wiktionary.org/w/index.php?title=इच्छक&oldid=491717" इत्यस्माद् प्रतिप्राप्तम्