दक्षिणपूर्व्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपूर्व्वा, स्त्री, (दक्षिणस्याः पूर्व्वस्याश्च दिशो- ऽन्तरालम् । “दिङ्नामान्यन्तराले ।” २ । २ । २६ । इति समासः ।) पूर्ब्बदक्षिणकोणः । इति व्याकरणम् ॥ (यथा, भागवते । ९ । १९ । २२ । “दिशि दक्षिणपूर्ब्बस्यां द्रुह्युं दक्षिणतो यदुम् ॥” तद्दिग्भागस्थे, त्रि । यथा, आश्वलायनगृह्य- सूत्रे । ४ । २ । ११ । “दक्षिणपूर्ब्ब उद्धृतान्त आहवनीयं निदधाति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपूर्व्वा¦ स्त्री दक्षिणस्वाः पूर्वस्या दिशोऽन्तराला दिक्बहु॰ पुंवत्।

१ अग्निकोणे

२ तद्दिग्भागस्थे त्रि॰
“दक्षि-णपूर्वे उद्धृतान्त आहवनीयं निदधाति” आश्व॰ गृ॰

४ ।

२ ।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणपूर्व्वा&oldid=414795" इत्यस्माद् प्रतिप्राप्तम्