छत्त्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्री, [न्] पुं, (छत्त्रं कौशलादिभिराच्छादकत्वं विद्यतेऽस्य । छत्त्र + इनिः ।) नापितः । इति शब्दरत्नावली ॥ छत्त्रविशिष्टे, त्रि । यथा, -- “गच्छेद्वर्षातपे छत्त्री दण्डी रात्र्यटवीषु च ।” इति स्मृतिः ॥ (यथा च हरिवंशे । २५३ । ५ । “मौञ्जी यज्ञोपवीती च छत्त्री दण्डाजिनी तथा । वामनो धूमरक्ताक्षो भगवान् बालरूपधृक् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्री ind. in comp. for त्त्र.

"https://sa.wiktionary.org/w/index.php?title=छत्त्री&oldid=372246" इत्यस्माद् प्रतिप्राप्तम्