ऐदंपर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐदंपर्यम् [aidamparyam], Substance, scope, bearing (lit. state of being इदंपर, i. e. having this meaning, purport or scope); इदं त्वैदंपर्यम् Māl.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐदंपर्य n. (fr. इदं-पर) , chief object or aim , chief end Ma1lati1m. Comm. on Ba1dar.

"https://sa.wiktionary.org/w/index.php?title=ऐदंपर्य&oldid=252561" इत्यस्माद् प्रतिप्राप्तम्