ऐलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलिक¦ पु॰ इलिन्यां भवः ठक् पुंवत्। इलिन्यपत्येदुष्मन्तादिपितामहे तंसौ राजनि
“इलिनीगाम तस्यासीत्कन्या वै जनमेजय!। ब्रह्मवादिन्यधि स्त्री च तंसुस्ता-मभ्यगच्छत। तंसोः सुरोधो राजर्षिर्घर्म्मनेत्रः प्रताप-वान्। ब्रह्म वादी पराक्रान्तस्तस्य भार्य्योपदानवी। उप-दानवी सुतान् लेभे चतुरस्त्वैलिकात्मजात्। दुष्मन्तमथसुष्यन्तं प्रवीरमनघं तथा” हरिव॰

३२

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलिक m. a descendant of इलिनी, N. of जंसु(father of दुष्यन्त) Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव gotrakara. M. १९५. २०.

"https://sa.wiktionary.org/w/index.php?title=ऐलिक&oldid=427040" इत्यस्माद् प्रतिप्राप्तम्