इन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इनः, पुं, (एतीति । इ + नक् ।) सूर्य्यः । प्रभुः । (“वसु न इनस्पतिः” । ऋग्वेदे । ४३ । २ ।) नृपभेदः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।5।1

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

इन पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।3।111।2।1

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन¦ गतौ तना॰ पर॰ सक॰ सेट्। निरुक्ते इन्वतीति बहुवचनान्तइति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवःइनुयात् इनोतु इनु इनवानि ऐनोत्। ऐनीत् इयेन। निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति[Page0929-a+ 38] बहवः स च भ्वादि॰ प॰ सेट्। इन्वति ऐन्वीत् इन्वामासतद्रूंपम्।
“ऋघायमाण इन्वसि” ऋ॰

१ ,

१७

६ ,

१ ।

इन¦ पु॰ इण--नक्।

१ सूर्य्ये,
“नन्दत्रिषड्लग्नभवर्क्षपुत्र-व्यया इनाद्धर्षपद स्वभोच्चम्” नील॰ ता॰।

२ प्रभौ
“न न महीनमहीनपराक्रमम्” रघुः।

३ नृपविशेषे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन¦ m. (-नः)
1. The sun.
2. A master, a lord.
3. A king.
4. The as- terism Hasta. E. इण् to go, नक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन [ina], a.

Able, strong, powerful, mighty.

Bold, determined.

Glorious.

नः A lord, master. लोके भवाञ्जगदिनः कलयावतीर्णः Bhāg.1.7.27.

The sun; तपत्विनः Śi.2.65. भजति कल्पमिनः प्रतिपद्ययम् Rām. Ch.4.21. (cf. इनो भागो धामनिधिरंशुमाल्यब्जिनीपतिः Ak.

A king; न न महीनमहीनपराक्रमम् R.9.5.

The lunar mansion Hasta. -Comp. -कान्तः sunstone (सूर्यकान्त); Bh.2.37. यदचेतनो$ पि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः. -सभम् a royal court or assembly. P.II.4.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन mfn. (fr. इUn2. iii , 2 ; or fr. इन्= इन्व्) , able , strong , energetic , determined , bold

इन mfn. powerful , mighty

इन mfn. wild

इन mfn. glorious RV.

इन m. a lord , master

इन mfn. a king BhP.

इन mfn. N. of an आदित्य

इन mfn. the sun

इन mfn. the lunar mansion हस्तL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a divinity invoked by cowherdesses to protect the neck of the baby कृष्ण. भा. X. 6. २२.

"https://sa.wiktionary.org/w/index.php?title=इन&oldid=491792" इत्यस्माद् प्रतिप्राप्तम्