ऋक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्व [ṛkva] ऋक्वन् [ṛkvan], ऋक्वन् a. Ved. Praising, rejoicing; बृहस्पतिः सामभिर्ऋक्वो अर्चतु Rv.1.36.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्व etc. See. p. 225 , col. 1.

ऋक्व mfn. praising , jubilant with praise RV. AV. xviii , 1 , 47.

"https://sa.wiktionary.org/w/index.php?title=ऋक्व&oldid=247730" इत्यस्माद् प्रतिप्राप्तम्