इक्कट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कटः, पुं, तृणविशेषः । तत्पर्य्यायः । बहुमूलः २ । इति त्रिकाण्डशेषः । कोशाङ्गः ३ इत्कटः ४ । इति हारावली ॥ (इत्कटशव्देऽस्य विशेषो द्रष्टव्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कट¦ पु॰ ईयते इ--क्विप् इत् लभ्यः कटो यस्मात् पृ॰ तस्य कः। कटसाधने तृणविशषे त्रिका॰ इत्कट इति हारा॰। तस्य सन्निकृष्टदेशादिः कुमुदा॰ चतुरर्थ्यां ष्ठच्। इक्वटिकतत्सन्निकृष्टदेशादौ त्रि॰ स्त्रियां ङीष्। प्रेक्षा॰ चतु-रर्थ्याम् इनि। तदर्थे स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कट¦ m. (-टः) A kind of reed: see इत्कट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कटः [ikkaṭḥ], A kind of reed or grass for mats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कट m. a kind of reed L. See. इत्कटand उत्कट.

"https://sa.wiktionary.org/w/index.php?title=इक्कट&oldid=491671" इत्यस्माद् प्रतिप्राप्तम्