इज्याशील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्याशीलः, पुं, (इज्यां यज्ञं शीलयति पुनःपुनरा- चरतीति । इज्या + शील + ण ।) पुनःपुनर्यज्ञ- कर्त्ता । तत्पर्य्यायः । यायजूकः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्याशील पुं।

यजनशीलः

समानार्थक:इज्याशील,यायजूक

2।7।8।2।1

यष्टा च यजमानश्च स सोमवति दीक्षितः। इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्.।

वृत्ति : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्याशील¦ पु॰ इज्या शीलमस्य। सततयजनशीले यायजूके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्याशील¦ m. (-लः) A frequent sacrificer. E. इज्या sacrifice, and शील to be frequent, अच् aff.

"https://sa.wiktionary.org/w/index.php?title=इज्याशील&oldid=223933" इत्यस्माद् प्रतिप्राप्तम्