इक्षुप्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुप्रः, पुं, (इक्षुरिव पूर्य्यते । इक्ष + पॄ + क ।) शरतृणं । इति राजनिर्घण्टः ॥ (शरतृणशब्दे- ऽस्य गुणादयो ज्ञातव्याः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुप्र¦ पु॰ इक्षुरिव पूर्प्यते पृ--कर्मणि घञर्थेक ह्रस्वपक्षे नोत्। शरवृक्षे रत्नसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुप्र¦ m. (-प्रः) A sort of grass, (Saccharum sara.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुप्र/ इक्षु--प्र m. the plant Saccharum Sara L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुप्र&oldid=491686" इत्यस्माद् प्रतिप्राप्तम्