औदन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदन्य¦ पु॰ उदन्यायुक्ते ऋषौ भवः अण्। पिपामायुक्तर्षिभवे मुण्डिभे ऋषौ।
“एतां ह वै मुण्डिभ औदन्यःब्रह्महत्यायै प्रायश्चित्तिं विदाञ्चकार” शत॰ ब्रा॰

२३ ,

३ ,

५ ,

६ । तस्यापत्ये तु इञ्। औदन्यि इत्येव तत्रार्थेततः युवप्रत्ययस्य फिञः पैला॰ लुक्। तदीययुवापत्ये च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदन्य m. (fr. उदन्य) , N. of the ऋषिमुण्डिभS3Br. xiii.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Audanya, ‘descendant of Udanya or Odana,’ is the patronymic in the Śatapatha Brāhmaṇa[१] of Muṇḍibha, who is credited with inventing an expiation for the crime of slaying a Brahmin. In the Taittirīya Brāhmaṇa[२] the name appears in the form of Audanyava.

  1. xiii. 3, 5, 4.
  2. iii. 9, 15, 3. Cf. St. Petersburg Dictionary, s.v. Odana;
    Eggeling, Sacred Books of the East, 44, 341, n. 1.
"https://sa.wiktionary.org/w/index.php?title=औदन्य&oldid=473055" इत्यस्माद् प्रतिप्राप्तम्